We should do Nama Japa (chanting of name) with sincere devotion, which comes with the absolute faith we place in God. Lord Vishnu is the supreme God of Hindus.God is energy present everywhere that is omnipotent, omniscient, and omnipresent. Vishnu Sahasranamam is very powerful its recitation makes you positive and strong.The recitation of Vishnu Sahasranamam removes black magic and related negative things from you and your family.It gives you mental peace, satisfaction, and happiness.If a married woman who needs a child recites Vishnu Sahasranamam daily she gets a healthy child.The recitation of Vishnu Sahasranamam calms past life sins and improves your destiny if it is recited with full faith and devotion.It envelops its devotee into a cocoon and protects the devotee from accidents, stress, anxiety, and the The complete Vishnu Sahasrana is given below –नमः समस्तभूतानां आदिभूताय भूभृते ।को धर्मः सर्वधर्माणां भवतः परमो मतः ।तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।एष मे सर्वधर्माणां धर्माऽधिकतमो मतः ।परमं यो महत्तेजः परमं यो महत्तपः ।पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।यानि नामानि गौणानि विख्यातानि महात्मनः ।ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।योगो योगविदां नेता प्रधानपुरुषेश्वरः ।सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युत ।वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः ।रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।लोकाध्यक्षः सुराध्यक्षो धर्माधक्षः कृताकृतः ।भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः ।वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान्स्थिरः ।गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।अमृतांशूद्भवो भानुः शशविन्दुः सुरेश्वरः ।भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।युगादिकृद्युगावर्तो नैकमायो महाशनः ।इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।रामो विरामो विरजो मार्गो नेयोऽनयः ।वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयुपो महामखः ।यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।धर्मगुब्धर्मकृध्दर्मी सदसत्क्षरमक्षरम् ।गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।भगवान् भगहानन्दी वनमाली हलायुधः ।सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।अनिवर्ती निवृत्तामा संक्षेप्ता क्षेमकृच्छिवः ।श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।अर्चिष्मानर्चितः कुम्भो विशुध्दात्मा विशोधनः ।कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।कामदेवः कामपालः कामी कान्तः कृतागमः ।ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।महाक्रमो महाकर्मा महातेजा महोरगः ।स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।एको नैकः सवः कः किं यत्पदमनुत्तमम् ।सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।सुवर्णविन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।सुलभः सुव्रतः सिध्दः शत्रुजिच्छ्त्रुतापनः ।सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।अणुर्बृहत्कृशः स्थूलोगुणभृन्निर्गुणो महान् ।भारभृत्कथितो योगी योगीशः सर्वकामदः ।धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।सत्ववान्सात्विकः सत्यः सत्यधर्मपरायणः ।विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः ।सनात्सनातनतमः कपिलः कपिरप्ययः ।अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।उत्तारणो दुष्कृतिहा पुण्यो दु:स्वप्ननाशनः ।अनन्तरुपोऽनन्तश्रीर्जितमन्युर्भयापहः ।अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः ।आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।शङ्खभृन्नदकी चक्री शार्ङ्ग्धन्वा गदाधरः ।विष्णु सहस्त्रनाम स्तोत्र समाप्त
Reciting the Vishnu Sahasranama or just listening to it daily, helps us keep our mental peace and stability.The Supreme Deity is Vishnu, also called Vishveshwara, ruler of the universe, and the Vishnu Sahasranama holds immense power.
I bow before you Vyasa, The treasure house of penance, The great grand […] Pitra dosha means troubles in a family due to departed ancestors.Sometimes families have to face so many problems due to Pitra doshas such as stress, evil eye, financial problems, depression, accidents, and much more.If you are suffering due to Pitra Dosha, recite it daily.
Conversely, it serves to increase all benefic powers of these grahas. I GOT A JOB IN FEB 2019 AND WORKED THERE FOR 2 MONTHS DUE TO SOME ENVIRONMENT ISSUE I LEFT IT WITHIN TWO MONTHS. Vishnu… Even the Sai Charitra that I read frequently emphasizes on chanting Vishnu Sahasranama during utmost difficult times to get relief. I probably did this for about a month and more daily and when the results of my exam came I got State 4th rank. The Vishnu sahasranama (1000 different names of Lord Vishnu) gives great benefits if chanted with a pure mind and heart. I am follower of Sri Ramakrishna Math taking Diksha. Vishnu Sahasranamam can Bring Good Luck • According to astrology, chanting the Vishnu Sahasranamam can help overcome different curses and bad luck attached to some people. THAT Visnusahasranam IS A REMEDIES OF ALL PROBLEM.IF YES, WHEN WILL I REALISE THAT MY PROBLEM IS COME TO AN END I READ ALL YOUR BLOGS SOME TIME WHICH IS METION ABOUT THE MIRACLES OF VS. The Vishnu Sahasranama can help us absolve our sins; both from this life and the past ones.
Vishnu Sahasranama should be heard or chanted with full devotion and purity of heart. Assists in removing obstacles, diseases, suffering and … It kills ignorance, mind no longer clings to useless objects and takes one nearer to divinity and one’s true nature(dharma). Self realization brings an awareness that body and mind itself are temporary and transitory in nature, but Self is never born and never dies.The Sri Vishnu Sahasranam is found in the Bhishma responded by reciting these one thousand names of Lord Vishnu and reminded him that either by meditating on these names or by invoking the names through archana (Offering), our minds can be lifted to higher consciousness.As mentioned above recitation and meditation of Sri Vishnu Sahasranama Stotra can help anyone who is seeking relief from various problems and can fulfill his or her desires.Yes women are very well encouraged to learn and chant Sri Vishnu Sahasranama.
Don’t worry about the outcome. Let us have a look at the prime benefits of chanting the Vishnu Sahasranama – Problems with progeny and any problem affecting children. Those who preach about god are saints. The Vishnu Sahasranama is a purifier and savior. The Trimurti comprising of The Vishnu Sahasranama is an ancient script written in Sanskrit. SoundCloud. NOW I WANT TO GET A PERMANENT JOB WITH GOOD SALARY.You will get a permanent job and good salary … Pray to God … chant Sri Vishnu Sahasranamam everyday.